७.२३
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥
Summary But, that fruit of those men of poor intellect is finite. Those, who perform sacrifices, aiming at the gods, go to gods, and My devotees go to Me.
पदच्छेदः
अन्तवत्तुअन्तवत् (१.१)–तु (अव्ययः)
फलंफल (१.१)
तेषांतद् (६.३)
तद्भवत्यल्पमेधसाम्तद् (१.१)–भवति (√भू लट् प्र.पु. एक.)–अल्प–मेधस् (६.३)
देवान्देवयजोदेव (२.३)–देव–यज् (१.३)
यान्तियान्ति (√या लट् प्र.पु. बहु.)
मद्भक्तामद्–भक्त (१.३)
यान्तियान्ति (√या लट् प्र.पु. बहु.)
मामपिमद् (२.१)–अपि (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्तत्तु लं ते षां
द्भ त्यल्प मे साम्
दे वा न्दे जो यान्ति
द्भ क्ता यान्ति मापि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.