७.२४
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥
Summary The men of poor intellect, are not conscious of the higher, changeless and supreme nature of Mine; and hence, they regard Me, the Unmanifest, to be a manifest one.
पदच्छेदः
अव्यक्तंअव्यक्त (२.१)
व्यक्तिमापन्नंव्यक्ति (२.१)–आपन्न (√आ-पद् + क्त, २.१)
मन्यन्तेमन्यन्ते (√मन् लट् प्र.पु. बहु.)
मामबुद्धयःमद् (२.१)–अबुद्धि (१.३)
परंपर (२.१)
भावमजानन्तोभाव (२.१)–अजानत् (१.३)
ममाव्ययमनुत्तमम्मद् (६.१)–अव्यय (२.१)–अनुत्तम (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
व्य क्तं व्यक्ति मा न्नं
न्य न्ते मा बुद्ध यः
रं भा जा न्तो
माव्य नुत्त मम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.