७.२५
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥
Summary Being surrounded by the trick-of-yoga-Illusion, I am not clear to all; [and hence] this deluded world [of perceivers] does not recognise Me, the unborn and the undying.
पदच्छेदः
नाहं (अव्ययः)–मद् (१.१)
प्रकाशःप्रकाश (१.१)
सर्वस्यसर्व (६.१)
योगमायासमावृतःयोग–माया–समावृत (√समा-वृ + क्त, १.१)
मोहितंमोहित (√मोहय् + क्त, १.१)
नाभिजानाति (अव्ययः)–अभिजानाति (√अभि-ज्ञा लट् प्र.पु. एक.)
मामेभ्यःमद् (२.१)–इदम् (५.३)
परमव्ययम्पर (२.१)–अव्यय (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ना हंप्र का शः र्वस्य
यो मा या मावृ तः
मू ढो ऽयं नाभि जा नाति
लो को माव्य यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.