७.२६
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥
Summary O Arjuna, I know the beings that are gone off, that are present and are yet to be born; but no one, knows Me.
पदच्छेदः
वेदाहंवेद (√विद् लिट् उ.पु. )–मद् (१.१)
समतीतानिसमतीत (√समति-इ + क्त, २.३)
वर्तमानानिवर्तमान (√वृत् + शानच्, २.३)
चार्जुन (अव्ययः)–अर्जुन (८.१)
भविष्याणिभविष्य (२.३)
(अव्ययः)
भूतानिभूत (२.३)
मांमद् (२.१)
तुतु (अव्ययः)
वेदवेद (√विद् लिट् प्र.पु. एक.)
(अव्ययः)
कश्चनकश्चन (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वे दा हं ती तानि
र्त मा नानि चार्जु
वि ष्याणि भू तानि
मांतु वेश्च
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.