७.२८
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥
Summary But those men of virtuous deeds, whose sin has come to an end-they, being free from the delusion of pairs [of opposites], worship Me with firm resolve.
पदच्छेदः
येषांयद् (६.३)
त्वन्तगतंतु (अव्ययः)–अन्त–गत (√गम् + क्त, १.१)
पापंपाप (१.१)
जनानांजन (६.३)
पुण्यकर्मणाम्पुण्य–कर्मन् (६.३)
तेतद् (१.३)
द्वंद्वमोहनिर्मुक्ताद्वंद्व–मोह–निर्मुक्त (√निः-मुच् + क्त, १.३)
भजन्तेभजन्ते (√भज् लट् प्र.पु. बहु.)
मांमद् (२.१)
दृढव्रताःदृढ–व्रत (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ये षां त्वन्त तं पा पं
ना नां पुण्यर्म णाम्
ते द्वंद्व मो नि र्मु क्ता
न्ते मांदृव्र ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.