७.२९
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥
Summary Those, who, relying on Me, strive to achieve freedom from old age and death-they realise all to be the Brahman and realise all the actions governing the Self.
पदच्छेदः
जरामरणमोक्षायजरा–मरण–मोक्ष (४.१)
मामाश्रित्यमद् (२.१)–आश्रित्य (√आ-श्रि + ल्यप्)
यतन्तियतन्ति (√यत् लट् प्र.पु. बहु.)
येयद् (१.३)
तेतद् (१.३)
ब्रह्मब्रह्मन् (२.१)
तद्विदुःतद् (२.१)–विदुः (√विद् लिट् प्र.पु. बहु.)
कृत्स्नमध्यात्मंकृत्स्न (२.१)–अध्यात्म (२.१)
कर्मकर्मन् (२.१)
चाखिलम् (अव्ययः)–अखिल (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रा मो क्षा
मा मा श्रित्यन्ति ये
ते ब्रह्मद्वि दुः कृत्स्न
ध्या त्मंर्म चाखि लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.