७.३०
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥
Summary Those who realise Me as one [identical] with what governs the beings, deities and with what governs the sacrifices-they, even at the moment of their journey, experience Me, with their mastering the Yoga.
पदच्छेदः
साधिभूताधिदैवं (अव्ययः)–अधिभूत–अधिदैव (२.१)
मांमद् (२.१)
साधियज्ञं (अव्ययः)–अधियज्ञ (२.१)
(अव्ययः)
येयद् (१.३)
विदुःविदुः (√विद् लिट् प्र.पु. बहु.)
प्रयाणकालेप्रयाण–काल (७.१)
ऽपिअपि (अव्ययः)
(अव्ययः)
मांमद् (२.१)
तेतद् (१.३)
विदुर्युक्तचेतसःविदुः (√विद् लिट् प्र.पु. बहु.)–युक्त (√युज् + क्त)–चेतस् (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
साधि भू ताधि दै वं मां
साधि ज्ञं येवि दुः
प्र या का लेऽपि मां
तेवि दु र्युक्त चे सः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.