८.१
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥
Summary Arjuna Said What is that Brahman ? What is termed the Lord-of-the-self (adhyatma) ? What is action ? O the Best-of-persons ! What is stated to be the Lord-of -material-things (adhibhuta) ? What is called Lord-of-divinities (adhidaiva) ?
पदच्छेदः
किं (१.१)
तद्ब्रह्मतद् (१.१)–ब्रह्मन् (१.१)
किमध्यात्मं (१.१)–अध्यात्म (१.१)
किं (१.१)
कर्मकर्मन् (१.१)
पुरुषोत्तमपुरुषोत्तम (८.१)
अधिभूतंअधिभूत (१.१)
(अव्ययः)
किं (१.१)
प्रोक्तम्प्रोक्त (√प्र-वच् + क्त, १.१)
अधिदैवंअधिदैव (१.१)
किमुच्यते (१.१)–उच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
किं द्ब्रह्मकि ध्या त्मं
किंर्मपुरु षोत्त
धि भू तं किं प्रोक्त
धि दै वंकि मुच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.