७.८
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥
Summary O son of Kunti ! I am the taste in waters; the light in the moon and the sun; the best hymn (OM) in the entire Vedas; the sound that exists in the ether (or the mystic hymnal sound in the entire Vedas-a sound that is in the ether); and the manly vigour in men.
पदच्छेदः
रसोरस (१.१)
ऽहमप्सुमद् (१.१)–अप् (७.३)
कौन्तेयकौन्तेय (८.१)
प्रभास्मिप्रभा (१.१)–अस्मि (√अस् लट् उ.पु. )
शशिसूर्ययोःशशिन्–सूर्य (७.२)
प्रणवःप्रणव (१.१)
सर्ववेदेषुसर्व–वेद (७.३)
शब्दःशब्द (१.१)
खे (७.१)
पौरुषंपौरुष (१.१)
नृषुनृ (७.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सोऽहप्सु कौ न्ते
प्र भास्मिशि सूर्य योः
प्र वःर्व वे देषु
ब्दः खे पौरु षंनृषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.