८.२
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥
Summary Who is Lord-of-sacrifices (adhiyajna) [and] how ? Who in this body ? O slayer of Madhu ! How are You to be realised by the self-controlled ones at the time of their journey (i.e., death) also ?
पदच्छेदः
अधियज्ञःअधियज्ञ (१.१)
कथंकथम् (अव्ययः)
को (१.१)
ऽत्रअत्र (अव्ययः)
देहेदेह (७.१)
ऽस्मिन्मधुसूदनइदम् (७.१)–मधुसूदन (८.१)
प्रयाणकालेप्रयाण–काल (७.१)
(अव्ययः)
कथंकथम् (अव्ययः)
ज्ञेयोज्ञेय (√ज्ञा + कृत्, १.१)
ऽसिअसि (√अस् लट् म.पु. )
नियतात्मभिःनियत (√नि-यम् + क्त)–आत्मन् (३.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
धि ज्ञः थं कोऽत्र
दे हे ऽस्मिन्मधु सू
प्र या का ले थं
ज्ञे योऽसिनि तात्म भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.