८.१०
प्रयाणकाले मनसाचलेन; भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्य;क्स तं परं पुरुषमुपैति दिव्यम् ॥
Summary That person endowed with a steady mind, with devotion and also with the Yoga-power, reaches at the time of journey that Supreme Divine Soul, by fixing properly the life-breath in between his eye brows.
पदच्छेदः
प्रयाणकालेप्रयाण–काल (७.१)
मनसाचलेनमनस् (३.१)–अचल (३.१)
भक्त्याभक्ति (३.१)
युक्तोयुक्त (√युज् + क्त, १.१)
योगबलेनयोग–बल (३.१)
चैव (अव्ययः)–एव (अव्ययः)
भ्रुवोर्मध्येभ्रू (६.२)–मध्य (७.१)
प्राणमावेश्यप्राण (२.१)–आवेश्य (√आ-वेशय् + ल्यप्)
सम्यक्ससम्यक् (अव्ययः)–तद् (१.१)
तंतद् (२.१)
परंपर (२.१)
पुरुषमुपैतिपुरुष (२.१)–उपैति (√उप-इ लट् प्र.पु. एक.)
दिव्यम्दिव्य (२.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०१११२
प्र या का ले सा ले
क्त्या यु क्तो यो ले चै
भ्रु वो र्म ध्ये प्रा मा वेश्यम्य
क्स तं रंपुरुमु पैति दि व्यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.