८.११
यदक्षरं वेदविदो वदन्ति; विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति; तत्ते पदं संग्रहेण प्रवक्ष्ये ॥
Summary That Unchanging One which the Veda-knowers speak of; Which the passion-free ascetics enter into; seeking Which they practise celibacy (or spiritual life); that Goal together with means [to reach It] I shall tell you.
पदच्छेदः
यदक्षरंयद् (२.१)–अक्षर (२.१)
वेदविदोवेद–विद् (१.३)
वदन्तिवदन्ति (√वद् लट् प्र.पु. बहु.)
विशन्तिविशन्ति (√विश् लट् प्र.पु. बहु.)
यद्यतयोयद् (२.१)–यति (१.३)
वीतरागाःवीत (√वि-इ + क्त)–राग (१.३)
यदिच्छन्तोयद् (२.१)–इच्छत् (√इष् + शतृ, १.३)
ब्रह्मचर्यंब्रह्मचर्य (२.१)
चरन्तिचरन्ति (√चर् लट् प्र.पु. बहु.)
तत्तेतद् (२.१)–त्वद् (४.१)
पदंपद (२.१)
संग्रहेणसंग्रह (३.१)
प्रवक्ष्येप्रवक्ष्ये (√प्र-वच् लृट् उ.पु. )
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
क्ष रं वेवि दोन्ति
विन्तिद्य यो वी रा गाः
दि च्छ न्तो ब्रह्म र्यंन्ति
त्ते दं संग्र हेप्र क्ष्ये
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.