८.९
कविं पुराणमनुशासितार;मणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूप;मादित्यवर्णं तमसः परस्तात् ॥
Summary He, who meditates continuously on the Ancient Seer, the Ruler, the Subtler than the subtle, the Supporter of all, the Unimaginable-formed, the Sun-coloured, and That which is beyond the darkness;
पदच्छेदः
कविंकवि (२.१)
पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यःपुराण (२.१)–अनुशासितृ (२.१)–अणु (५.१)–अणीयस् (२.१)–अनुस्मरेत् (√अनु-स्मृ विधिलिङ् प्र.पु. एक.)–यद् (१.१)
सर्वस्यसर्व (६.१)
धातारमचिन्त्यरूपमादित्यवर्णंधातृ (२.१)–अचिन्त्य–रूप (२.१)–आदित्य–वर्ण (२.१)
तमसःतमस् (५.१)
परस्तात्परस्तात् (अव्ययः)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
विंपु रानु शासि ता
णो णी यां नुस्म रे द्यः
र्वस्य धा ता चिन्त्य रू
मा दित्य र्णं सः स्तात्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.