८.१२
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥
Summary Properly controlling all the gates [in the body]; well restraining the mind in the heat; fixing one's own prana in the head; taking resort to the firmness of the Yoga;
पदच्छेदः
सर्वद्वाराणिसर्व–द्वार (२.३)
संयम्यसंयम्य (√सम्-यम् + ल्यप्)
मनोमनस् (२.१)
हृदिहृद् (७.१)
निरुध्यनिरुध्य (√नि-रुध् + ल्यप्)
(अव्ययः)
मूर्ध्न्याधायात्मनःमूर्धन् (७.१)–आधाय (√आ-धा + ल्यप्)–आत्मन् (६.१)
प्राणमास्थितोप्राण (२.१)–आस्थित (√आ-स्था + क्त, १.१)
योगधारणाम्योग–धारणा (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्व द्वा राणि संम्य
नोहृदिनि रुध्य
मू र्ध्न्या धा यात्म नः प्रा
मास्थि तो यो धा णाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.