८.१३
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥
Summary Reciting the single-syllabled Om, the very Brahman; meditating on Me; whosoever travels well, casting away [his] body-surely he attains My State.
पदच्छेदः
ओमित्येकाक्षरं (अव्ययः)–इति (अव्ययः)–एक–अक्षर (२.१)
ब्रह्मब्रह्मन् (२.१)
व्याहरन्मामनुस्मरन्व्याहरत् (√व्या-हृ लङ् प्र.पु. एक.)–मद् (२.१)–अनुस्मरत् (√अनु-स्मृ + शतृ, १.१)
यःयद् (१.१)
प्रयातिप्रयाति (√प्र-या लट् प्र.पु. एक.)
त्यजन्देहंत्यजत् (√त्यज् + शतृ, १.१)–देह (२.१)
तद् (१.१)
यातियाति (√या लट् प्र.पु. एक.)
परमांपरम (२.१)
गतिम्गति (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मि त्ये काक्ष रं ब्रह्म
व्या न्मा नुस्म रन्
यःप्र या तित्य न्दे हं
याति मां तिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.