८.१४
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥
Summary And whosoever constantly bears Me in mind never attached to any other object-for this Yogin, ever devout, I am easy to attain, O son of Prtha !
पदच्छेदः
अनन्यचेताःअन् (अव्ययः)–अन्य–चेतस् (१.१)
सततंसततम् (अव्ययः)
योयद् (१.१)
मांमद् (२.१)
स्मरतिस्मरति (√स्मृ लट् प्र.पु. एक.)
नित्यशःनित्यशस् (अव्ययः)
तस्याहंतद् (६.१)–मद् (१.१)
सुलभःसुलभ (१.१)
पार्थपार्थ (८.१)
नित्ययुक्तस्यनित्य–युक्त (√युज् + क्त, ६.१)
योगिनःयोगिन् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्य चे ताः तं
यो मांस्मति नित्य शः
स्या हंसु भः पार्थ
नित्य यु क्तस्य योगि नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.