८.२०
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥
Summary But there exists another Being which is beyond this, and It is both manifest and unmanifest and is etnernal. It is this Being that does not perish while all [the other] beings perish.
पदच्छेदः
परस्तस्मात्तुपर (१.१)–तद् (५.१)–तु (अव्ययः)
भावोभाव (१.१)
ऽन्योअन्य (१.१)
ऽव्यक्तोअव्यक्त (१.१)
ऽव्यक्तात्सनातनःअव्यक्त (५.१)–सनातन (१.१)
यःयद् (१.१)
तद् (१.१)
सर्वेषुसर्व (७.३)
भूतेषुभूत (७.३)
नश्यत्सुनश्यत् (√नश् + शतृ, ७.३)
(अव्ययः)
विनश्यतिविनश्यति (√वि-नश् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्त स्मात्तु भा वो ऽन्यो
ऽव्य क्तो ऽव्य क्तात्स ना नः
यः र्वेषु भू तेषु
श्यत्सुविश्यति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.