८.२१
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥
Summary [The scriptures] speak of This as Unmanifest and Changeless and declare This is to be the highest Goal. Having attained which people do not return, this is My highest abode.
पदच्छेदः
अव्यक्तोअव्यक्त (१.१)
ऽक्षरअक्षर (१.१)
इत्युक्तस्इति (अव्ययः)–उक्त (√वच् + क्त, १.१)
तमाहुःतद् (२.१)–आहुः (√अह् लिट् प्र.पु. बहु.)
परमांपरम (२.१)
गतिम्गति (२.१)
यंयद् (२.१)
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
(अव्ययः)
निवर्तन्तेनिवर्तन्ते (√नि-वृत् लट् प्र.पु. बहु.)
तद्धामतद् (१.१)–धामन् (१.१)
परमंपरम (१.१)
मममद् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
व्य क्तोऽक्ष त्युक्त
स्त मा हुः मां तिम्
यं प्राप्यनि र्त न्ते
द्धा मं
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.