८.२२
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥
Summary The Supreme Soul. O son of Prtha, is attainable through devotion that admits no other things; having attained Which Soul, the men of Yoga do not get birth again; within Which exist the beings; and in Which everything is well established, O Arjuna !
पदच्छेदः
पुरुषःपुरुष (१.१)
तद् (१.१)
परःपर (१.१)
पार्थपार्थ (८.१)
भक्त्याभक्ति (३.१)
लभ्यस्त्वनन्ययालभ्य (√लभ् + कृत्, १.१)–तु (अव्ययः)–अन् (अव्ययः)–अन्य (३.१)
यस्यान्तःस्थानियद् (६.१)–अन्तर् (अव्ययः)–स्थ (१.३)
भूतानिभूत (१.३)
येनयद् (३.१)
सर्वमिदंसर्व (१.१)–इदम् (१.१)
ततम्तत (√तन् + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पुरु षः रः पार्थ
क्त्या भ्यस्त्वन्य या
स्या न्तः स्थानि भू तानि
येर्वमि दं तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.