८.२४
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥
Summary The northern course [of the sun] consisting of six months, is fire, light, day and bright one. Departing in it, the Brahman-knowing men attain the Brahman .
पदच्छेदः
अग्निर्ज्योतिरहःअग्नि (१.१)–ज्योतिस् (१.१)–अहर् (१.१)
शुक्लःशुक्ल (१.१)
षण्मासाषष्–मास (१.३)
उत्तरायणम्उत्तरायण (१.१)
तत्रतत्र (अव्ययः)
प्रयाताप्रयात (√प्र-या + क्त, १.३)
गच्छन्तिगच्छन्ति (√गम् लट् प्र.पु. बहु.)
ब्रह्मब्रह्मन् (२.१)
ब्रह्मविदोब्रह्मन्–विद् (१.३)
जनाःजन (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ग्नि र्ज्योति हः शु क्लः
ण्मा सात्त रा णम्
त्रप्र या ता च्छन्ति
ब्र ह्म ब्रह्मवि दो नाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.