८.२५
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥
Summary The southern course [of the sun], consisting of six months, is smoke, night, and also dark. [Departing] in it, the Yogin attains the moon's light and he returns.
पदच्छेदः
धूमोधूम (१.१)
रात्रिस्तथारात्रि (१.१)–तथा (अव्ययः)
कृष्णःकृष्ण (१.१)
षण्मासाषष्–मास (१.३)
दक्षिणायनम्दक्षिणायन (१.१)
तत्रतत्र (अव्ययः)
चान्द्रमसंचान्द्रमस (२.१)
ज्योतिर्योगीज्योतिस् (२.१)–योगिन् (१.१)
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
निवर्ततेनिवर्तते (√नि-वृत् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
धू मो रा त्रिस्त था कृ ष्णः
ण्मा साक्षि णा नम्
त्र चान्द्र सं ज्योति
र्यो गी प्राप्यनिर्त ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.