८.२६
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥
Summary For, these two bright and dark courses are considered to be perpetual for the world. One attains the non-return by the first of these, and one returns back by the other one.
पदच्छेदः
शुक्लकृष्णेशुक्ल–कृष्ण (१.२)
गतीगति (१.२)
ह्येतेहि (अव्ययः)–एतद् (१.२)
जगतःजगन्त् (६.१)
शाश्वतेशाश्वत (१.२)
मतेमत (√मन् + क्त, १.२)
एकयाएक (३.१)
यात्यनावृत्तिम्याति (√या लट् प्र.पु. एक.)–अनावृत्ति (२.१)
अन्ययावर्ततेअन्य (३.१)–आवर्तते (√आ-वृत् लट् प्र.पु. एक.)
पुनःपुनर् (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
शुक्ल कृ ष्णे ती ह्ये ते
तः शाश्व ते ते
या यात्य ना वृत्ति
न्य यार्त तेपु नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.