८.२७
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥
Summary O son of Prtha, not a single Yogin, knowing these two courses, gets deluded. Therefore, O Arjuna, be practising Yoga connected with all times.
पदच्छेदः
नैते (अव्ययः)–एतद् (२.२)
सृतीसृति (२.२)
पार्थपार्थ (८.१)
जानन्योगीजानत् (√ज्ञा + शतृ, १.१)–योगिन् (१.१)
मुह्यतिमुह्यति (√मुह् लट् प्र.पु. एक.)
कश्चनकश्चन (१.१)
तस्मात्सर्वेषुतस्मात् (अव्ययः)–सर्व (७.३)
कालेषुकाल (७.३)
मामनुस्मरमद् (२.१)–अनुस्मर (√अनु-स्मृ लोट् म.पु. )
युध्ययुध्य (√युध् लोट् म.पु. )
(अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नै तेसृ ती पार्थ जा
न्यो गी मुह्यतिश्च
स्मा त्स र्वेषु का लेषु
यो यु क्तो वार्जु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.