८.२८
वेदेषु यज्ञेषु तपःसु चैव; दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा; योगी परं स्थानमुपैति चाद्यम् ॥
Summary Having understood all this, the Yogin goes beyond whatever fruit of merit is ordained [in the scriptures] in case the Vedas [are recited], the sacrifices [performed], the austerities [observed], and also gifts [donated]; and he goes to the Supreme Primeval Abode.
पदच्छेदः
वेदेषुवेद (७.३)
यज्ञेषुयज्ञ (७.३)
तपःसुतपस् (७.३)
चैव (अव्ययः)–एव (अव्ययः)
दानेषुदान (७.३)
यत्पुण्यफलंयद् (१.१)–पुण्य–फल (१.१)
प्रदिष्टम्प्रदिष्ट (√प्र-दिश् + क्त, १.१)
अत्येतिअत्येति (√अति-इ लट् प्र.पु. एक.)
तत्सर्वमिदंतद् (२.१)–सर्व (२.१)–इदम् (२.१)
विदित्वाविदित्वा (√विद् + क्त्वा)
योगीयोगिन् (१.१)
परंपर (२.१)
स्थानमुपैतिस्थान (२.१)–उपैति (√उप-इ लट् प्र.पु. एक.)
चाद्यम् (अव्ययः)–आद्य (२.१)
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
वे देषु ज्ञेषु पःसु चै
दा नेषु त्पुण्य लंप्र दि ष्टम्
त्येति त्सर्वमि दंवि दि त्वा
यो गी रं स्थामु पैति चा द्यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.