९.१
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥
Summary The Bhagavat said To you, who is entertaining no displeasure, I shall clearly declare also this most secret knowledge, together with action, by knowing which you shall be free from evil.
पदच्छेदः
तत्तद् (२.१)
तुतु (अव्ययः)
तेत्वद् (६.१)
कारणंकारण (२.१)
राजन्राजन् (८.१)
प्रवक्ष्याम्यनसूयवेप्रवक्ष्यामि (√प्र-वच् लृट् उ.पु. )–अनसूयु (४.१)
तत्तेतद् (२.१)–त्वद् (४.१)
कर्मकर्मन् (२.१)
प्रवक्ष्यामिप्रवक्ष्यामि (√प्र-वच् लृट् उ.पु. )
यज्ज्ञात्वायद् (२.१)–ज्ञात्वा (√ज्ञा + क्त्वा)
मोक्ष्यसेमोक्ष्यसे (√मुच् लृट् म.पु. )
ऽशुभात्अशुभ (५.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दंतु ते गुह्य मं
प्र क्ष्याम्य सू वे
ज्ञा नं वि ज्ञाहि तं
ज्ज्ञा त्वा मोक्ष्य सेऽशु भात्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.