८.४
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥
Summary The changing nature is the lord of the material beings; the Person alone is the lord of the divinites; I am alone the Lord of sacrifices and I, the best of the embodied (Souls), dwell in this body.
पदच्छेदः
अधिभूतंअधिभूत (१.१)
क्षरोक्षर (१.१)
भावःभाव (१.१)
पुरुषश्चाधिदैवतम्पुरुष (१.१)–च (अव्ययः)–अधिदैवत (१.१)
अधियज्ञोअधियज्ञ (१.१)
ऽहमेवात्रमद् (१.१)–एव (अव्ययः)–अत्र (अव्ययः)
देहेदेह (७.१)
देहभृतांदेहभृत् (६.३)
वरवर (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
धि भू तंक्ष रो भा वः
पुरु श्चाधि दै तम्
धि ज्ञोऽह मे वात्र
दे हे देभृ तां
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.