८.५
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥
Summary Whosoever, at the time of death also remembering Me alone, sets forth by abandoning his body [behind], he attains My being. There is no doubt about it.
पदच्छेदः
अन्तकालेअन्त–काल (७.१)
(अव्ययः)
मामेवमद् (२.१)–एव (अव्ययः)
स्मरन्मुक्त्वास्मरत् (√स्मृ + शतृ, १.१)–मुक्त्वा (√मुच् + क्त्वा)
कलेवरम्कलेवर (२.१)
यःयद् (१.१)
प्रयातिप्रयाति (√प्र-या लट् प्र.पु. एक.)
तद् (१.१)
मद्भावंमद्–भाव (२.१)
यातियाति (√या लट् प्र.पु. एक.)
नास्त्यत्र (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)–अत्र (अव्ययः)
संशयःसंशय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्त का ले मा मे
स्म न्मु क्त्वा ले रम्
यःप्र याति द्भा वं
याति ना स्त्यत्र सं यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.