८.६
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥
Summary And also remembering whatever being, a person leaves his body at the end [of his life], that being alone he attains, O son of Kunti ! [Because] he has been constantly thinking about that being.
पदच्छेदः
यंयद् (२.१)
यंयद् (२.१)
वापिवा (अव्ययः)–अपि (अव्ययः)
स्मरन्भावंस्मरत् (√स्मृ + शतृ, १.१)–भाव (२.१)
त्यजत्यन्तेत्यजति (√त्यज् लट् प्र.पु. एक.)–अन्त (७.१)
कलेवरम्कलेवर (२.१)
तंतद् (२.१)
तमेवैतितद् (२.१)–एव (अव्ययः)–एति (√इ लट् प्र.पु. एक.)
कौन्तेयकौन्तेय (८.१)
सदासदा (अव्ययः)
तद्भावभावितःतद्–भाव–भावित (√भावय् + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यं यं वा पिस्म न्भा वं
त्य त्य न्ते ले रम्
तं मे वैति कौ न्ते
दा द्भा भावि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.