८.७
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥
Summary Therefore at all times keep Me in the mind and also fight; then, having your mind and intellect dedicated to Me, you will doubtlessly attain Me alone.
पदच्छेदः
तस्मात्सर्वेषुतस्मात् (अव्ययः)–सर्व (७.३)
कालेषुकाल (७.३)
मामनुस्मरमद् (२.१)–अनुस्मर (√अनु-स्मृ लोट् म.पु. )
युध्ययुध्य (√युध् लोट् म.पु. )
(अव्ययः)
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयःमद् (७.१)–अर्पित (√अर्पय् + क्त)–मनस्–बुद्धि (१.१)–मद् (२.१)–एव (अव्ययः)–एष्यसि (√इ लृट् म.पु. )–असंशय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मा त्स र्वेषु का लेषु
मा नुस्म युध्य
य्यर्पि नो बुद्धि
र्मा मे वै ष्यस्य सं यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.