८.८
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥
Summary He, who is engaged in the after-reflection (who meditates) on the Supreme Divine Soul with his mind, remaining fixed in the practice-Yoga and [hence] passing over no other object - that person attains [that Supreme], O son of Prtha !
पदच्छेदः
अभ्यासयोगयुक्तेनअभ्यास–योग–युक्त (√युज् + क्त, ३.१)
चेतसाचेतस् (३.१)
नान्यगामिना (अव्ययः)–अन्य–गामिन् (३.१)
परमंपरम (२.१)
पुरुषंपुरुष (२.१)
दिव्यंदिव्य (२.१)
यातियाति (√या लट् प्र.पु. एक.)
पार्थानुचिन्तयन्पार्थ (८.१)–अनुचिन्तयत् (√अनु-चिन्तय् + शतृ, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भ्या यो यु क्ते
चे सा नान्य गामि ना
मंपुरु षं दि व्यं
याति पा र्थानु चिन्त यन्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.