९.२
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥
Summary This shines among the sciences; (this is) the secret of monarchs; it is a supreme purifier, it is comprehensible by immediate perception, is righteous, easy to do, and imperishable.
पदच्छेदः
राजविद्याराजन्–विद्या (१.१)
राजगुह्यंराजन्–गुह्य (१.१)
पवित्रमिदमुत्तमम्पवित्र (१.१)–इदम् (१.१)–उत्तम (१.१)
प्रत्यक्षावगमंप्रत्यक्ष–अवगम (१.१)
धर्म्यंधर्म्य (१.१)
सुसुखंसु (अव्ययः)–सुख (१.१)
कर्तुमव्ययम्कर्तुम् (√कृ + तुमुन्)–अव्यय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रा वि द्या रा गु ह्यं
वित्रमि मुत्त मम्
प्र त्य क्षा मं र्म्यं
सुसु खंर्तुव्य यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.