९.११
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥
Summary Being unaware of the immutable highest Absolute Supreme nature of Mine, the deluded ones disregard Me dwelling in the human body.
पदच्छेदः
अवजानन्तिअवजानन्ति (√अव-ज्ञा लट् प्र.पु. बहु.)
मांमद् (२.१)
मूढामूढ (√मुह् + क्त, १.३)
मानुषींमानुष (२.१)
तनुमाश्रितम्तनु (२.१)–आश्रित (√आ-श्रि + क्त, २.१)
परंपर (२.१)
भावमजानन्तोभाव (२.१)–अजानत् (१.३)
ममाव्ययमनुत्तमम्मद् (६.१)–अव्यय (२.१)–अनुत्तम (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
जान्ति मां मू ढा
मानु षींनु माश्रि तम्
रं भा जा न्तो
भू हेश्व रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.