९.१२
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥
Summary [They] are of futile aspirations, futile actions, futile knowledge and wrong intellect; and they take recourse only to the delusive nature that is demoniac and also devilish.
पदच्छेदः
मोघाशामोघ–आशा (१.३)
मोघकर्माणोमोघ–कर्मन् (१.३)
मोघज्ञानामोघ–ज्ञान (१.३)
विचेतसःविचेतस् (१.३)
राक्षसीमासुरींराक्षस (२.१)–आसुर (२.१)
चैव (अव्ययः)–एव (अव्ययः)
प्रकृतिंप्रकृति (२.१)
मोहिनींमोहिन् (२.१)
श्रिताःश्रित (√श्रि + क्त, १.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मो घा शा मो र्मा णो
मो ज्ञा नावि चे सः
राक्ष सी मासु रीं चै
प्रकृ तिं मोहि नींश्रि ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.