९.१३
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥
Summary O son of Prtha ! The great-souledmen, however, taking hold of the divine nature and having nothing else in their mind, adore Me by viewing Me as the imperishable prime cuase of beings.
पदच्छेदः
महात्मानस्तुमहात्मन् (१.३)–तु (अव्ययः)
मांमद् (२.१)
पार्थपार्थ (८.१)
दैवींदैव (२.१)
प्रकृतिमाश्रिताःप्रकृति (२.१)–आश्रित (√आ-श्रि + क्त, १.३)
भजन्त्यनन्यमनसोभजन्ति (√भज् लट् प्र.पु. बहु.)–अन् (अव्ययः)–अन्य–मनस् (१.३)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
भूतादिमव्ययम्भूतादि (२.१)–अव्यय (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हा त्मास्तु मां पार्थ
दै वींप्रकृति माश्रि ताः
न्त्यन्य सो
ज्ञा त्वा भू तादिव्य यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.