९.१४
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥
Summary Ever speaking of My glory, striving with firm resolve, paying homage to Me and being permanently endowed with devotion they worship Me.
पदच्छेदः
सततंसततम् (अव्ययः)
कीर्तयन्तोकीर्तयत् (√कीर्तय् + शतृ, १.३)
मांमद् (२.१)
यतन्तश्चयतत् (√यत् + शतृ, १.३)–च (अव्ययः)
दृढव्रताःदृढ–व्रत (१.३)
नमस्यन्तश्चनमस्यत् (√नमस्य् + शतृ, १.३)–च (अव्ययः)
मांमद् (२.१)
भक्त्याभक्ति (३.१)
नित्ययुक्तानित्य–युक्त (√युज् + क्त, १.३)
उपासतेउपासते (√उप-आस् लट् प्र.पु. बहु.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तं कीर्त न्तो मां
न्तश्चदृव्र ताः
स्य न्तश्च मां क्त्या
नित्य यु क्ता पा ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.