९.१५
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥
Summary [Of them] some worship Me by knowledge-sacrifice and others by offering sacrifices; [thus] they worship Me, the Universally-faced [either] as One [or] as Many.
पदच्छेदः
ज्ञानयज्ञेनज्ञान–यज्ञ (३.१)
चाप्यन्ये (अव्ययः)–अपि (अव्ययः)–अन्य (१.३)
यजन्तोयजत् (√यज् + शतृ, १.३)
मामुपासतेमद् (२.१)–उपासते (√उप-आस् लट् प्र.पु. बहु.)
एकत्वेनएक–त्व (३.१)
पृथक्त्वेनपृथक् (अव्ययः)–त्व (३.१)
बहुधाबहुधा (अव्ययः)
विश्वतोमुखम्विश्वतोमुख (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञा ज्ञे चा प्य न्ये
न्तो मामु पा ते
त्वेपृ क्त्वे
हु धा विश्व तोमु खम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.