९.१६
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥
Summary I am determination; I am sacrifice; I am Svadha; I am the juice of the herb; I am the (Vedic) hymn; I am alone the clarified butter also; I am the [sacrificial] fire; (and) I am the act of offering.
पदच्छेदः
अहंमद् (१.१)
क्रतुर्क्रतु (१.१)
अहंमद् (१.१)
यज्ञःयज्ञ (१.१)
स्वधाहम्स्वधा (१.१)–मद् (१.१)
अहमौषधम्मद् (१.१)–औषध (१.१)
मन्त्रोमन्त्र (१.१)
ऽहम्मद् (१.१)
अहमेवाज्यम्मद् (१.१)–एव (अव्ययः)–आज्य (१.१)
अहमग्निर्मद् (१.१)–अग्नि (१.१)
अहंमद् (१.१)
हुतम्हुत (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हंक्रतु हं ज्ञः
स्व धा मौ धम्
न्त्रोऽह मे वाज्य
ग्नि हंहु तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.