९.१७
पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥
Summary I am the father, the mother, the sustainer and the paternal-grandsire of this world; [I am] the sacred object of knowledge, the syullable Om, the Rk, the Saman, and the Yajus too.
पदच्छेदः
पिताहमस्यपितृ (१.१)–मद् (१.१)–इदम् (६.१)
जगतोजगन्त् (६.१)
मातामातृ (१.१)
धाताधातृ (१.१)
पितामहःपितामह (१.१)
वेद्यंवेद्य (√विद् + कृत्, १.१)
पवित्रमोंकारपवित्र (१.१)–ओंकार (१.१)
ऋक्सामऋच् (१.१)–सामन् (१.१)
यजुरेवयजुस् (१.१)–एव (अव्ययः)
(अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पि तास्य तो
मा ता धा तापि ता हः
वे द्यं वित्र मों का
क्साजु रे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.