९.१८
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥
Summary [I am] the method, the nourisher, the lord, the witness, the abode, the refuge, the good-hearted (friend), the origin, the dissolution, the sustenance, the repository and the imperishable seed [of the world].
पदच्छेदः
गतिर्भर्तागति (१.१)–भर्तृ (१.१)
प्रभुःप्रभु (१.१)
साक्षीसाक्षिन् (१.१)
निवासःनिवास (१.१)
शरणंशरण (१.१)
सुहृत्सुहृद् (१.१)
प्रभवःप्रभव (१.१)
प्रलयःप्रलय (१.१)
स्थानंस्थान (१.१)
निधानंनिधान (१.१)
बीजमव्ययम्बीज (१.१)–अव्यय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ति र्भ र्ताप्र भुः सा क्षी
नि वा सः णंसु हृत्
प्र वःप्र यः स्था नं
नि धा नं बीव्य यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.