९.१९
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥
Summary I give heat; I hold back and also end forth rains; I am immortality and also death, the real and also the unreal, O Arjuna !
पदच्छेदः
तपाम्यहम्तपामि (√तप् लट् उ.पु. )–मद् (१.१)
अहंमद् (१.१)
वर्षंवर्ष (२.१)
निगृह्णाम्युत्सृजामिनिगृह्णामि (√नि-ग्रह् लट् उ.पु. )–उत्सृजामि (√उत्-सृज् लट् उ.पु. )
(अव्ययः)
अमृतंअमृत (१.१)
चैव (अव्ययः)–एव (अव्ययः)
मृत्युश्चमृत्यु (१.१)–च (अव्ययः)
सदसच्चाहमर्जुनसत् (√अस् + शतृ, १.१)–असत् (१.१)–च (अव्ययः)–मद् (१.१)–अर्जुन (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पाम्य हं र्षं
नि गृ ह्णा म्युत्सृ जामि
मृ तं चै मृ त्युश्च
च्चार्जु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.