९.२०
त्रैविद्या मां सोमपाः पूतपापा; यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोक;मश्नन्ति दिव्यान्दिवि देवभोगान् ॥
Summary The masters of the three Vedas, the Somadrinkers, purified of their sins, aspire for the heavengoal by offering sacrifices to Me. They attain the meritorious world of the lord of gods and taste in the heaven the heavenly pleasures of the gods.
पदच्छेदः
त्रैविद्यात्रैविद्य (१.३)
मांमद् (२.१)
सोमपाःसोमप (१.३)
पूतपापापूत (√पू + क्त)–पाप (१.३)
यज्ञैरिष्ट्वायज्ञ (३.३)–इष्ट्वा (√यज् + क्त्वा)
स्वर्गतिंस्वर् (अव्ययः)–गति (२.१)
प्रार्थयन्तेप्रार्थयन्ते (√प्र-अर्थय् लट् प्र.पु. बहु.)
तेतद् (१.३)
पुण्यमासाद्यपुण्य (२.१)–आसाद्य (√आ-सादय् + ल्यप्)
सुरेन्द्रलोकमश्नन्तिसुर–इन्द्र–लोक (२.१)–अश्नन्ति (√अश् लट् प्र.पु. बहु.)
दिव्यान्दिविदिव्य (२.३)–दिव् (७.१)
देवभोगान्देव–भोग (२.३)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
त्रै वि द्या मां सो पाः पू पा पा
ज्ञै रि ष्ट्वा स्वर्ग तिं प्रार्थ न्ते
ते पुण्य मा साद्यसु रेन्द्र लो
श्नन्ति दि व्यान्दिवि दे भो गान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.