९.३
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥
Summary O scorcher of foes ! Having no faith in this Dharma, persons do not attain Me and remain eternally in the circuit of mundane existence, wrought with death.
पदच्छेदः
अश्रद्दधानाःअश्रद्दधान (१.३)
पुरुषापुरुष (१.३)
धर्मस्यास्यधर्म (६.१)–इदम् (६.१)
परंतपपरंतप (८.१)
यंयद् (२.१)
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
(अव्ययः)
निवर्तन्तेनिवर्तन्ते (√नि-वृत् लट् प्र.पु. बहु.)
तद्धामतद् (१.१)–धामन् (१.१)
परमंपरम (१.१)
मममद् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्रद्द धा नाःपुरु षा
र्म स्यास्य रं
प्राप्य मांनि र्त न्ते
मृत्यु सं सार्त्मनि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.