९.२१
ते तं भुक्त्वा स्वर्गलोकं विशालं; क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना; गतागतं कामकामा लभन्ते ॥
Summary Having enjoyed that vast world of heaven, they, when their merit is exhausted, enter the world of the mortals. Thus the persons, who long for pleasure and continuously take refuge in the code of conduct prescribed by the Three Vedas, attain the state of going and coming.
पदच्छेदः
तेतद् (१.३)
तंतद् (२.१)
भुक्त्वाभुक्त्वा (√भुज् + क्त्वा)
स्वर्गलोकंस्वर्ग–लोक (२.१)
विशालंविशाल (२.१)
क्षीणेक्षीण (√क्षि + क्त, ७.१)
पुण्येपुण्य (७.१)
मर्त्यलोकंमर्त्य–लोक (२.१)
विशन्तिविशन्ति (√विश् लट् प्र.पु. बहु.)
एवंएवम् (अव्ययः)
त्रयीधर्ममनुप्रपन्नात्रयी–धर्म (२.१)–अनुप्रपन्न (√अनुप्र-पद् + क्त, १.३)
गतागतंगत (√गम् + क्त)–आगत (√आ-गम् + क्त, २.१)
कामकामाकाम–काम (१.३)
लभन्तेलभन्ते (√लभ् लट् प्र.पु. बहु.)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ते तं भु क्त्वा स्वर्ग लो कंवि शा लं
क्षी णे पु ण्येर्त्य लो कंविन्ति
वंत्र यीर्म नुप्र न्ना
ता तं का का मा न्ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.