९.२२
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
Summary Those men who, having nothing else [as their goal] worship Me everywhere and are thinking of Me [alone]; to them, who are constantly and fully attached [to Me], I bear acisition and the security of acisition.
पदच्छेदः
अनन्याश्चिन्तयन्तोअन् (अव्ययः)–अन्य (१.३)–चिन्तयत् (√चिन्तय् + शतृ, १.३)
मांमद् (२.१)
येयद् (१.३)
जनाःजन (१.३)
पर्युपासतेपर्युपासते (√पर्युप-आस् लट् प्र.पु. बहु.)
तेषांतद् (६.३)
नित्याभियुक्तानांनित्य–अभियुक्त (√अभि-युज् + क्त, ६.३)
योगक्षेमंयोगक्षेम (२.१)
वहाम्यहम्वहामि (√वह् लट् उ.पु. )–मद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्या श्चिन्त न्तो मां
ये नाःर्यु पा ते
ते षां नि त्याभि यु क्ता नां
यो क्षे मं हाम्य हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.