९.२३
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥
Summary O son of Kunti ! Even those who are the devotees of other gods and worship [them] with faith, worship Me alone, [but] following non-injunction;
पदच्छेदः
येयद् (१.३)
ऽप्यन्यदेवताअपि (अव्ययः)–अन्य–देवता (२.३)
भक्ताभक्त (१.३)
यजन्तेयजन्ते (√यज् लट् प्र.पु. बहु.)
श्रद्धयान्विताःश्रद्धा (३.१)–अन्वित (१.३)
तेतद् (१.३)
ऽपिअपि (अव्ययः)
मामेवमद् (२.१)–एव (अव्ययः)
कौन्तेयकौन्तेय (८.१)
यजन्त्यविधिपूर्वकम्यजन्ति (√यज् लट् प्र.पु. बहु.)–अविधि–पूर्वक (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ये ऽप्यन्य दे ता क्ता
न्ते श्रद्ध यान्वि ताः
तेऽपि मा मे कौ न्ते
न्त्यविधि पूर्व कम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.