९.२४
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥
Summary Because, I am the enjoyer as well as the lord of all sacrifices. But they do not recognise Me correctly and hence they move away [from Me].
पदच्छेदः
अहंमद् (१.१)
हिहि (अव्ययः)
सर्वयज्ञानांसर्व–यज्ञ (६.३)
भोक्ताभोक्तृ (१.१)
(अव्ययः)
प्रभुरेवप्रभु (१.१)–एव (अव्ययः)
(अव्ययः)
(अव्ययः)
तुतु (अव्ययः)
मामभिजानन्तिमद् (२.१)–अभिजानन्ति (√अभि-ज्ञा लट् प्र.पु. बहु.)
तत्त्वेनातश्च्यवन्तितत्त्व (३.१)–अतस् (अव्ययः)–च्यवन्ति (√च्यु लट् प्र.पु. बहु.)
तेतद् (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हंहिर्व ज्ञा नां
भो क्ताप्रभु रे
तु माभि जान्ति
त्त्वे नाश्च्यन्ति ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.