९.२५
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥
Summary The votaries of the gods attain the gods; the votaries of the manes attain the manes; performers of sacrifices for the goblins attain the goblins; also the performers of scrifices for Me attain Me.
पदच्छेदः
यान्तियान्ति (√या लट् प्र.पु. बहु.)
देवव्रतादेव–व्रत (१.३)
देवान्देव (२.३)
पितॄन्यान्तिपितृ (२.३)–यान्ति (√या लट् प्र.पु. बहु.)
पितृव्रताःपितृ–व्रत (१.३)
भूतानिभूत (२.३)
यान्तियान्ति (√या लट् प्र.पु. बहु.)
भूतेज्याभूत–इज्या (१.३)
यान्तियान्ति (√या लट् प्र.पु. बहु.)
मद्याजिनोमद्–याजिन् (१.३)
ऽपिअपि (अव्ययः)
माम्मद् (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यान्ति देव्र ता दे वा
न्पि तॄ न्यान्तिपि तृव्र ताः
भू तानि यान्ति भू ते ज्या
यान्ति द्याजि नोऽपि माम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.