९.४
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥
Summary This entire universe is pervaded by Me, having the unmanifest form (aspect); all beings exist in Me and I do not exist in them.
पदच्छेदः
मयामद् (३.१)
ततमिदंतत (√तन् + क्त, १.१)–इदम् (१.१)
सर्वंसर्व (१.१)
जगदव्यक्तमूर्तिनाजगन्त् (१.१)–अव्यक्त–मूर्ति (३.१)
मत्स्थानिमद्–स्थ (१.३)
सर्वभूतानिसर्व–भूत (१.३)
(अव्ययः)
चाहं (अव्ययः)–मद् (१.१)
तेष्ववस्थितःतद् (७.३)–अवस्थित (√अव-स्था + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यामि दं र्वं
व्यक्त मूर्ति ना
त्स्थानिर्व भू तानि
चा हं तेष्वस्थि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.