९.३१
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥
Summary Quickly he becomes righteous-souled (minded) and attains peace permanently. O son of Kunti ! I swear that my devotee gets never lost.
पदच्छेदः
क्षिप्रंक्षिप्रम् (अव्ययः)
भवतिभवति (√भू लट् प्र.पु. एक.)
धर्मात्माधर्म–आत्मन् (१.१)
शश्वच्छान्तिंशश्वत् (अव्ययः)–शान्ति (२.१)
निगच्छतिनिगच्छति (√नि-गम् लट् प्र.पु. एक.)
कौन्तेयकौन्तेय (८.१)
प्रतिजानीहिप्रतिजानीहि (√प्रति-ज्ञा लोट् म.पु. )
(अव्ययः)
मेमद् (६.१)
भक्तःभक्त (१.१)
प्रणश्यतिप्रणश्यति (√प्र-नश् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्षि प्रंति र्मा त्मा
श्व च्छा न्तिंनिच्छति
कौ न्तेप्रति जा नीहि
मे क्तःप्रश्यति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.