९.५
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥
Summary Yet, the beings do not exist in Me. Look at the Sovereign Yoga of Mine. My Self is the sustainer of the beings, does not exist in beings, and cuases beings to be born.
पदच्छेदः
(अव्ययः)
(अव्ययः)
मत्स्थानिमद्–स्थ (१.३)
भूतानिभूत (१.३)
पश्यपश्य (√पश् लोट् म.पु. )
मेमद् (६.१)
योगमैश्वरम्योग (२.१)–ऐश्वर (२.१)
भूतभृन्नभूत–भृत् (१.१)–न (अव्ययः)
(अव्ययः)
भूतस्थोभूत–स्थ (१.१)
ममात्मामद् (६.१)–आत्मन् (१.१)
भूतभावनःभूत–भावन (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्स्थानि भू तानि
श्य मे यो मैश्व रम्
भू भृन्न भू स्थो
मा त्मा भू भा नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.